B 22-18 Prajñāpāramitā

Manuscript culture infobox

Filmed in: B 22/18
Title: Prajñāpāramitā
Dimensions: 29 x 5.5 cm x 169 folios
Material: palm-leaf
Condition: damaged
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/1637
Remarks: AN?

Reel No. B 22/18

Title Aṣṭasāhasrikā Prajñāpāramitā

Subject Bauddhaśāstra

Language Sanskrit

Manuscript Details

Script Newari Rañjanā

Material palm-leaf

State some folios damaged, some are badly rubbed off

Binding Hole two

Lines per Folio 5

Foliation figures in the left and letters in the right margins of the verso

Place of Deposit NAK

Manuscript Features

Fol. 69 is missing.

Excerpts

namo bhagavatyai āryaprajñāpāramitāyai ||

nirvvikalpe namas tubhyaṃ prajñāpāramite ’mite |
yā tvaṃ sarvvānavadyāṅgi niravadyair nirīkṣyase ||
ākāśam iva nirllepān niṣprapañcān nirakṣarām |
yas tvāṃ paśyati bhāvena sa paśyati tathāgatam ||
tava cāryaguṇāḍhyayā (!) buddhasya ca jagadguroḥ |
na paśyanty antaraṃ santaś candracandrikayor iva || (fol. 1v)

vyavahāraṃ puraskṛtya prajñaptyarthaṃ śarīriṇām |
kṛpayā lokanāthais tvam ucyase bata cocyase || (fol. 2v)

khalu punaḥ subhūte gaṅgānadībālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasatvāḥ akuśaleṣu karmasatveṣu pratiṣṭhāpya puṇyātisambhārau yāvantaḥ subhūte gaṅgānadībālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu

satvās te… (fol. 147r<ref name="ftn1">This is the first available folio of this manuscript. The preceding two folios contain the prajñāpāramitāstuti, which is generally found in the beginning of Aṣṭasāhasrikā MSS. </ref>) <references/>

Sub-colophons

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ nirayaparivarttaḥ saptamaḥ || (fol. 175r)

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ śrutiparivartto navamaḥ || (fol. 192v)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃn (!) dhāraṇaguṇaparikīrttanaparivartto daśamaḥ || (fol. 215v)

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ lokasandarśanaparivartto dvādaśaḥ || (fol. 258v)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ ’vi (!)nivarttanīyākāraliṅganimittaparivarttaḥ saptadaśaḥ || (fol. 419r)

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ śūnyatāparivartto ’ṣṭādaśaḥ || (fol. 428v)

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ gaṅgadevābhaginīparivartta ekonaviṃśatitamaḥ || (fol. 434v)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyām upāyakauśalyamīmāṃsāparivartto viṃśatitamaḥ || (third-last folio in the microfilm)

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ kalyāṇamitraparivartto dvāviṃśatitamaḥ || (fol. 482r)

End

tat kasya hetoḥ sarvvasatvasārā hi te subhūte sarvasatva++kāmā hi te subhūte ye ’syāṃ śikṣāyāṃ śikṣante (fol. 496v)

Microfilm Details

Reel No. B 22/18

Date of Filming 17-09-1970

Exposures 405

Used Copy Berlin

Type of Film negative

Remarks Folios are in disorder, retake is recommended. The frames of 192v-193r, 413v-414r, are out of focus.

Catalogued by DA

Date 2002


<references/>