B 22-18 Prajñāpāramitā
Manuscript culture infobox
Filmed in: B 22/18
Title: Prajñāpāramitā
Dimensions: 29 x 5.5 cm x 169 folios
Material: palm-leaf
Condition: damaged
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/1637
Remarks: AN?
Reel No. B 22/18
Title Aṣṭasāhasrikā Prajñāpāramitā
Subject Bauddhaśāstra
Language Sanskrit
Manuscript Details
Script Newari Rañjanā
Material palm-leaf
State some folios damaged, some are badly rubbed off
Binding Hole two
Lines per Folio 5
Foliation figures in the left and letters in the right margins of the verso
Place of Deposit NAK
Manuscript Features
Fol. 69 is missing.
Excerpts
namo bhagavatyai āryaprajñāpāramitāyai ||
nirvvikalpe namas tubhyaṃ prajñāpāramite ’mite |
yā tvaṃ sarvvānavadyāṅgi niravadyair nirīkṣyase ||
ākāśam iva nirllepān niṣprapañcān nirakṣarām |
yas tvāṃ paśyati bhāvena sa paśyati tathāgatam ||
tava cāryaguṇāḍhyayā (!) buddhasya ca jagadguroḥ |
na paśyanty antaraṃ santaś candracandrikayor iva || (fol. 1v)
vyavahāraṃ puraskṛtya prajñaptyarthaṃ śarīriṇām |
kṛpayā lokanāthais tvam ucyase bata cocyase || (fol. 2v)
khalu punaḥ subhūte gaṅgānadībālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasatvāḥ akuśaleṣu karmasatveṣu pratiṣṭhāpya puṇyātisambhārau yāvantaḥ subhūte gaṅgānadībālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu
satvās te… (fol. 147r<ref name="ftn1">This is the first available folio of this manuscript. The preceding two folios contain the prajñāpāramitāstuti, which is generally found in the beginning of Aṣṭasāhasrikā MSS. </ref>) <references/>
Sub-colophons
āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ nirayaparivarttaḥ saptamaḥ || (fol. 175r)
āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ śrutiparivartto navamaḥ || (fol. 192v)
āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃn (!) dhāraṇaguṇaparikīrttanaparivartto daśamaḥ || (fol. 215v)
āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ lokasandarśanaparivartto dvādaśaḥ || (fol. 258v)
āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ ’vi (!)nivarttanīyākāraliṅganimittaparivarttaḥ saptadaśaḥ || (fol. 419r)
āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ śūnyatāparivartto ’ṣṭādaśaḥ || (fol. 428v)
āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ gaṅgadevābhaginīparivartta ekonaviṃśatitamaḥ || (fol. 434v)
āryāṣṭasāhasrikāyāṃ prajñāpāramitāyām upāyakauśalyamīmāṃsāparivartto viṃśatitamaḥ || (third-last folio in the microfilm)
āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ kalyāṇamitraparivartto dvāviṃśatitamaḥ || (fol. 482r)
End
tat kasya hetoḥ sarvvasatvasārā hi te subhūte sarvasatva++kāmā hi te subhūte ye ’syāṃ śikṣāyāṃ śikṣante (fol. 496v)
Microfilm Details
Reel No. B 22/18
Date of Filming 17-09-1970
Exposures 405
Used Copy Berlin
Type of Film negative
Remarks Folios are in disorder, retake is recommended. The frames of 192v-193r, 413v-414r, are out of focus.
Catalogued by DA
Date 2002
<references/>